본문 바로가기
산스끄리뜨 관세음보살보문품

관세음보살 게송-2

by 돛을 달고 간 배 2015. 3. 28.
반응형

अथ खलु धरणिंधरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्-न ते भगवन् सत्त्वाः अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, येऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्येमं धर्मपर्यायपरिवर्तं श्रोष्यन्ति अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विकुर्वानिर्देशं समन्तमुखपरिवर्तं नाम अवलोकितेश्वरस्य बोधिसत्त्वस्य विकुर्वणप्रातिहार्यम्॥

अस्मिन् खलु पुनः समन्तमुखपरिवर्ते भगवता निर्देश्यमाने तस्याः पर्षदश्चतुरशीतिनां प्राणिसहस्राणामसमसमायामनुत्तरायां सम्यक्संबोधौ चित्तान्युत्पन्नान्यभूवन्॥

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तमुखपरिवर्तो नामावलोकितेश्वर-

विकुर्वणनिर्देशश्चतुर्विशतिमः॥

 

अथ खलु아타 칼루/ 그 때에

धरणिंधरो बोधिसत्त्वो महासत्त्व 다라님다레 보디싿뜨보 마하싿뜨바/지지(持地)보살 마하살이

उत्थायासनादेकांसमुत्तरासङ्गं 욷타야-싸나데깜싸묻따라-쌍감/ 자리에서 일어나 한쪽어깨에 웃옷을 걸치

कृत्वा 끄리뜨와/고서

दक्षिणं 닦시남/오른쪽

जानुमण्डलं 자누만달람/무릎을  

पृथिव्यां 브릿티뷔얌/땅에

प्रतिष्ठाप्य 쁘라띠스타-프야/대어

येन예나/그리고...그 뒤 

भगवांस्तेनाञ्जलिं 바가완스테난잘림/세존을 향하여 합장(안잘림)

प्रणाम्य 쁘라-남야/공경하고

 

भगवन्तमेतदवोचत्-न바가완따메따다아보짜드/세존께 이렇게 말했다 

ते/어떤

भगवन्바가완/세존이시여

सत्त्वाः싿뜨바하/중생이

अवरकेण아와라께나/부족한,적지않은

कुशलमूलेन 꾸살라물레나/선근으로

समन्वागता 만와가따/성취하다

भविष्यन्ति,바위쉬얀띠/될 것이다.

येऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्येमं 예아왈로끼떼스와라스야 보디싿뜨바스야  마하싿뜨바스예맘/관세음보살 마하살의

धर्मपर्यायपरिवर्तं 다르마빠르야야빠리와르땀/법문을

श्रोष्यन्ति 스로쉬얀띠/듣게 되는

अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य 아왈로끼떼스와라스야 보디싿뜨바스야  마하싿뜨바스야/관세음보살 마하살의

विकुर्वानिर्देशं 꾸르와 니르데샴/자재신력에 대한 설법

समन्तमुखपरिवर्तं 싸만따무카빠리와르땀/보문품이라는

नाम 나 마/이름의

अवलोकितेश्वरस्य बोधिसत्त्वस्य  아왈로끼떼스와라야 보디싿뜨바스야 /관세음보살 마하살의

विकुर्वणप्रातिहार्यम्॥위꾸르와나쁘라띠하르얌/신통변화의 기적

 

अस्मिन् खलु पुनः 아스민 칼루 뿌나하/지금 다시

समन्तमुखपरिवर्ते 싸만따무카빠리와르따/이 보문

품을

भगवता निर्देश्यमाने 바가와따 니르데샤 야마네/부처님께서 설해지자 

तस्याः따스야하/그들

पर्षदश्चतुरशीतिनां 빠르샤다스라와뚜라시띠남/대중들 속에서

 

प्राणिसहस्राणामसमसमायामनुत्तरायांसम्यक्संबोधौ 쁘라니싸하스라나마싸마싸마야마눋따라얌삼약삼보아이/ 팔만사천 중생들의  견줄 수없는 지혜가

 

चित्तान्युत्पन्नान्यभूवन्॥찓딴유뜨빤난야부완

마음에 생겨났다.

 

 

इति श्रीसद्धर्मपुण्डरीके धर्मपर्याये समन्तमुखपरिवर्तो이띠 스리 싸다르마 뿐다리께 다르마빠르야야

नामावलोकितेश्वर-विकुर्वणनिर्देशश्चतुर्विशतिमः॥나마  왈로끼떼스와 위꾸르와나니데르사스짜뚜르위사띰/이와같이 묘법연화경의 보문품이라 이름하는 관세음보살의 신통에 관한  24번째 설법을 마친다. 

반응형