반응형 산스끄리뜨(범어) 금강경/제13장8 뒤로 가는 금강경 공부 13-4 13-4/재시와 법시💕산스끄리뜨 원문 भगवानाह ।यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा दिने दिनेगंगानदीवालुकासमानान्मभावान्परित्यजेत्एवं परित्यजन्गंगानदिवालुकासमान्कल्पांस्तानात्मभावान्परित्यजेत्यश्चेतो धर्मपर्यायादंतशश्चतुष्पादिकामपिगाथामुद्गृह्य परेभयो देशयेत्संप्रकाशयेदयमेव ततो निदानं बहुतरंपुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं ।।१३।।💕산스끄리뜨 원문 한글 음 바가와나하 야스짜 칼루 뿌나ㅎ 수부떼 스뜨리 와 뿌루쇼 와 디네 강가나디왈루까사만 아뜨마바완 빠리뜨야젣,.. 2025. 2. 22. 뒤로 가는 금강경 공부 13-3 13-3 거룩한 모습은 모습이 아니다.🦜🦜산스끄리뜨 원문 भगवानाह ।तत्किं मन्यसे सुभूते द्वात्रिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन्सम्यक्संबुद्धो द्रष्टव्यः ।सुभूतिराह । नो हीदं भगवन् द्वात्रिंशन्महापुरुषलक्षणैस्तथागतेऽर्हनसम्यक्संबुद्धो द्रष्टव्यः ।तत्कस्य़ हेतोः । यानि हि तानि भगवन् द्वात्रिंशनमहापुरुषलक्षणैस्तथागतोऽर्हनसमयक्संबुद्धो द्रष्टव्यः ।तत्कस्य हेतोः । यानि हि तानि भगवन् द्वात्रिंशन्महापुरुषलक्षणानितथागतेन भाषित.. 2025. 2. 15. 뒤로 가는 금강경 공부 13-2 13-2💚산스끄리뜨 원문-법이란 말에 집착마라तत्किं मन्यसे सुभूते अपि न्वस्तिकश्र्चद्धर्मो यस्तथागतेन भाषितः ।सुभूतिराह ।नो हीदं भगवन् नोस्ति स कश्चिद्धर्मो यस्तथागतेन भाषितः ।।भगवानाह ।तत्किं मन्यसे सुभूते यावत्त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरज्ञःस कच्चित्तद्बहु भवेत् ।सुभूतराह ।बहु भगवन्बहु सुगत पृथिवीरजो भवेत् । तत्कस्य हेतोः ।यत्तद्भगवन्पृथिवीरज्ञस्तथागतेभाषितमरज्ञस्तद्भगवंस्तथागतेन भाषितं ।तेनोच्यते पृथिव.. 2025. 2. 9. 뒤로 가는 금강경 공부 13-1 13-1💚 산스끄리뜨 원문 एवमुक्त आयुष्मान्सुभूतिर्भगवंतमेतदवोचत् ।को नामायं भगवन्धर्मपर्यायः कथं चैनं धारयामि ।एवमुक्ते भगवानायुष्मंतं सुभूतिमेतदवोचत् ।प्रज्ञापारमिता नामायं सुभूते धर्मपर्यायः ।एवं चैनं धारय । तत्कस्य हेतोः ।यैव सुभूते प्रज्ञापारमिता तथागतेन भाषितासैवापारमिता तथागतेन भाषिता ।तेनोच्यते प्रज्ञापारमितेति ।।💚 산스끄리뜨 한글 음 에와묵떼 아유스만 수부띠르 바가완따메따다보짣 꼬 나마 아얌 바가완 다르마빠르야야ㅎ, 까탐 짜이남 다라야미?에와묵떼 바가와나유스만.. 2025. 2. 5. 이전 1 2 다음 반응형