본문 바로가기
반응형

산스끄리뜨(범어) 금강경126

뒤로 가는 금강경 공부14-하나 14-하나🛶 산스끄리뜨 원문 अथ खल्वायुष्मान्सुभूतिर्धर्मवेगेनश्रूणि प्रामुंचत् सोऽश्रूणिप्रमृच्य भगवंतमेतदवोचत् ।आश्चर्यं भगवन्परमाश्चर्यं सुगत यावदयं धर्मपर्यास्तथागतेन भाषितोऽघयानसंप्रस्थतानांसत्त्वानामर्याय श्रेष्ठयानसांप्रस्थितानामर्थाय यतो मे भगवञ्ज्ञानमुत्पन्नं।न मया भगवञ्जात्वेवंरूपो धर्मपर्यायः श्रुतपूर्वः ।🛶 산스끄리뜨 한글 음 아타 칼와유스만 수부띠르다르마웨게나스루니 쁘라문짣.소' 스루니 쁘라므리즈야 바가완따메따다보짣 아스짜르얌 바가완, 빠라마스짜르얌 수가따, 야와.. 2025. 3. 12.
뒤로 가는 금강경 공부 13-4 13-4/재시와 법시💕산스끄리뜨 원문 भगवानाह ।यश्च खलु पुनः सुभूते स्त्री वा पुरुषो वा दिने दिनेगंगानदीवालुकासमानान्मभावान्परित्यजेत्एवं परित्यजन्गंगानदिवालुकासमान्कल्पांस्तानात्मभावान्परित्यजेत्यश्चेतो धर्मपर्यायादंतशश्चतुष्पादिकामपिगाथामुद्गृह्य परेभयो देशयेत्संप्रकाशयेदयमेव ततो निदानं बहुतरंपुण्यस्कंधं प्रसुनुयादप्रमेयमसंख्येयं ।।१३।।💕산스끄리뜨 원문 한글 음 바가와나하 야스짜 칼루 뿌나ㅎ 수부떼 스뜨리 와 뿌루쇼 와 디네 강가나디왈루까사만 아뜨마바완 빠리뜨야젣,.. 2025. 2. 22.
뒤로 가는 금강경 공부 13-3 13-3 거룩한 모습은 모습이 아니다.🦜🦜산스끄리뜨 원문 भगवानाह ।तत्किं मन्यसे सुभूते द्वात्रिंशन्महापुरुषलक्षणैस्तथागतोऽर्हन्सम्यक्संबुद्धो द्रष्टव्यः ।सुभूतिराह । नो हीदं भगवन् द्वात्रिंशन्महापुरुषलक्षणैस्तथागतेऽर्हनसम्यक्संबुद्धो द्रष्टव्यः ।तत्कस्य़ हेतोः । यानि हि तानि भगवन् द्वात्रिंशनमहापुरुषलक्षणैस्तथागतोऽर्हनसमयक्संबुद्धो द्रष्टव्यः ।तत्कस्य हेतोः । यानि हि तानि भगवन् द्वात्रिंशन्महापुरुषलक्षणानितथागतेन भाषित.. 2025. 2. 15.
뒤로 가는 금강경 공부 13-2 13-2💚산스끄리뜨 원문-법이란 말에 집착마라तत्किं मन्यसे सुभूते अपि न्वस्तिकश्र्चद्धर्मो यस्तथागतेन भाषितः ।सुभूतिराह ।नो हीदं भगवन् नोस्ति स कश्चिद्धर्मो यस्तथागतेन भाषितः ।।भगवानाह ।तत्किं मन्यसे सुभूते यावत्त्रिसाहस्रमहासाहस्रे लोकधातौ पृथिवीरज्ञःस कच्चित्तद्बहु भवेत् ।सुभूतराह ।बहु भगवन्बहु सुगत पृथिवीरजो भवेत् । तत्कस्य हेतोः ।यत्तद्भगवन्पृथिवीरज्ञस्तथागतेभाषितमरज्ञस्तद्भगवंस्तथागतेन भाषितं ।तेनोच्यते पृथिव.. 2025. 2. 9.
반응형