본문 바로가기
반응형

산스끄리뜨 능엄주14

로마나이즈 능엄주<산스끄리뜨를 로마자를 빌어 표시한> 출처 sitātapatrā om namaḥ śrīsarvabuddhabodhisattvebhyaḥ| evaṁ mayā śrutam ekasmin samaye bhagavān deveṣu trāyastriṁśeṣu viharati sma| sudharmāyāṁ devasabhāyāṁ mahatā bhikṣusaṁghena mahatā ca bodhisattvasaṁghena bhikṣuśataiḥ śakreṇa ca devatānāmindreṇa sārdham| tatra khalu bhagavān prajñapta evāsane niṣadya uṣṇīṣamavalokitaṁ nāma samādhiṁ samāpadyate sma| samanantarasamāpannasya bhagavata uṣṇīṣama.. 2013. 9. 9.
산스끄리뜨 능엄주 산스끄리뜨 원문 출처 सितातपत्रा ॐ नमः श्रीसर्वबुद्धबोधिसत्त्वेभ्यः। एवं मया श्रुतम् एकस्मिन् समये भगवान् देवेषु त्रायस्त्रिंशेषु विहरति स्म।सुधर्मायां देवसभायां महता भिक्षुसंघेन महता च बोधिसत्त्वसंघेन भिक्षुशतैः शक्रेणच देवतानामिन्द्रेण सार्धम्। तत्र खलु भगवान् प्रज्ञप्त एवासने निषद्यउष्णीषमवलोकितं नाम समाधिं समापद्यते स्म। समनन्तरसमापन्नस्य भगवतउष्णीषमध्यादिमानि मन्त्रपदानि निश्चरन्ति स्म। नमो भगवते उष्.. 2012. 4. 8.
반응형