본문 바로가기
반응형

산스끄리뜨(범어) 게송28

지혜로운 글 모음 हंसः श्वेतो बकः श्वेतो को भेदो बकहंसयोः । नीरक्षीरविवेके तु हंसः हंसो बको बकोः।। 함사ㅎ 스왜또 바까ㅎ 스왜또 꼬 베도 바꼬함사요ㅎ 니-락치-라위왜께 뚜 함사ㅎ 함소 바꼬 바까ㅎ. 백조는 희고 왜가리도 희다 백조와 왜가리가 어떻게 다를까? 물과 우유를 구별하는 것에서 백조는 백조요 왜가리는 왜가리다. हंसः श्वेतो बकः भेदोनीर क्षीर काकः कृष्णो पिकः कृष्णो को भेदो पिककाकयोः वसंतकाले संप्राप्ते काकः काकः पिकः पिकः।। 까-까ㅎ 끄리스노 삐까ㅎ 끄리스노 꼬 베도 삐까까-까요ㅎ 와산따깔-레 쌈쁘랍-떼 까-까ㅎ 까-까ㅎ 삐까ㅎ 삐까ㅎ 까마귀는 검고 뻐꾸기도 검다 까.. 2010. 4. 4.
샨띠 ॐ(옴) ध्यौः शान्तिरन्तरिक्षः शान्तिः पृथ्वी 드야우ㅎ 샨띠란따릭샤ㅎ 샨띠ㅎ 쁘릿위 옴 천국이여 평화로워라, 하늘과 땅이여 평화로워라. शान्तिरापः शान्तिः औषध्यः शान्तिः 샨띠라-빠ㅎ 샨띠ㅎ 아우카드야ㅎ 샨띠ㅎ 물과 약이여 평화로워라. वनस्पतयः शान्तिः 와나스빠따야ㅎ 샨띠ㅎ 나무여 평화로워라.। विश्वे देवाः शान्तिः 비스웨 데바-ㅎ 샨띠ㅎ 모든 신들이여 평화로워라. ब्रह्मा शान्तिः सर्वः शान्तिः 브라흐마- 샨띠ㅎ 사르바ㅎ 샨띠ㅎ 범천의 창조된 모든 것들이여 평화로워라. शान्तिरेव शान्तिः सा मा शान्तिरेधि ।। 샨띠레바 샨띠ㅎ 사-마-샨띠레디 그리고 우리에게 평화를 실현시켜.. 2010. 3. 27.
숲 속 वसन्त्यरण्येषु चरन्ति दुर्वा와싼뜨야란예수 짜란띠 두르와머나먼 숲 속으로 가서वसन्त/와싼따..살다 अरण्येषु/아라나예수..숲에서 चरन्ति/짜란띠..가다 दुर्वा/두르와..멀리पिबन्ति तोयानि वने स्भितानि ।삐반띠 또야-니 와네 쓰티따-니숲을 집으로 삼아 목마르면 물을 마시고पिबन्ति/삐반띠..마시다 तोयानि/또야-니..물 वने/와네..숲에 स्भितानि/쓰티따-니..머물다 तभापि निघ्नन्ति मृगान् नरा वृभा따타-삐 니그난띠 므리간 나라 브리타-사람으로서 짐승들을 무리하게 정복하지 않는다면तभापि/따타-삐..그래도 निघ्नन्ति/니그난띠..정복하지 않다मृगान्/므리간-..짐승들을 नरा/나라..사람들이 वृभ.. 2010. 3. 14.
삼귀의 त्रिशरण गमनम् बुद्धं शरणं गच्छामि द्विपादानां अग्र्यं । धर्मं शरणं गच्छामि विरागाणां अग्र्यं । संघं शरणं गच्छामि गणानां अग्र्यं ।। त्रिशरण गमनम् 뜨리샤라나 가마남 세군데의 의지처 불 .법. 승 에 귀의합니다. बुद्धं शरणं गच्छामि द्विपादानां अग्र्यं । 붇담 샤라남 가차미 드위빠다남 아그르얌 거룩한 부처님께 귀의합니다. 귀의불(붇담 샤라남 가차미)양족존(지혜와 자비를 충분하게 지니신) 드위빠다..두 발 धर्मं शरणं गच्छामि विरागाणां अग्र्यं । 다르맘 샤르남 가차미 위라-가-남 아그르얌 거룩한 가르침에 귀의합니다. 귀의법(다르맘 샤르남.. 2009. 12. 27.
반응형