본문 바로가기
반응형

산스끄리뜨 관세음보살보문품9

관세음보살 게송-2 अथ खलु धरणिंधरो बोधिसत्त्वो महासत्त्व उत्थायासनादेकांसमुत्तरासङ्गं कृत्वा दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्य येन भगवांस्तेनाञ्जलिं प्रणाम्य भगवन्तमेतदवोचत्-न ते भगवन् सत्त्वाः अवरकेण कुशलमूलेन समन्वागता भविष्यन्ति, येऽवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्येमं धर्मपर्यायपरिवर्तं श्रोष्यन्ति अवलोकितेश्वरस्य बोधिसत्त्वस्य महासत्त्वस्य विकुर्वानिर्देशं समन्तमुखपरिवर्तं नाम अवलोकितेश्वरस्य .. 2015. 3. 28.
관세음보살게송-1 참다운 관찰이며 해맑은 관찰 크고도 넓으신 지혜의 관찰 가엾은 관찰이며 사랑의 관찰 한결같이 우러러 염원하여라 티끌없이 해맑은 거룩한 광명 햇살같은 지혜가 어둠을 부셔 불꽃 바람 재앙도 항복 받아서 세간을 두루 밝게 비추어주네 가엾이 여기신 몸 우뢰와 같고 사랑을 베푸신맘 구름과 같아 시원한 감로수로 법비를 뿌려 불꽃같은 번뇌를 없애주리라 송사와 다툼으로 관청 갈 때나 목숨을 걸고 나선 전쟁터라도 관세음보살 명호를 염한 힘으로 허다한 원망 원수 모두 풀리리. 중생 관찰 관세음 자재한 묘음 설법하신 해조음 우아한 법음 세간 음성보다는 뛰어나실새 이러므로 언제나 생각 하여라 생각생각 생각하되 의심치마라 관세음보살님은 거룩한 성인 중생의 번뇌 고통 죽을 액운에 의지가 되시며 감싸 주리니 일체의 모든 공덕 갖추.. 2015. 3. 22.
관세음 보살 게송 अथ खलु भगवांस्तस्यां वेलायामिमा गाथा अभाषत— चित्रध्वज अक्षयोमती एतमर्थं परिपृच्छि कारणात्॥ केना जिनपुत्र हेतुना उच्यते हि अवलोकितेश्वरः॥१॥ अथ स दिशता विलोकिया प्रणिधीसागरु अक्षयोमति। चित्रध्वजोऽध्यभाषत शृणु चर्यामवलोकितेश्वरे॥२॥ कल्पशत नेककोट्यचिन्तिया बहुबुद्धान सहस्रकोटिभिः। प्रणिधान यथा विशोधितं स्तथ शृण्वाहि मम प्रदेशतः॥३॥ श्रवणो अथ दर्शनोऽपि च अनुपूर्वं च तथा अनुस्मृतिः। भवतीह अमोघ प्राणिना.. 2014. 9. 4.
관세음보살이 여러 가지 몸을 나투다-1 अथ खल्वक्षयमतिर्बोधिसत्त्वो महासत्त्वो भगवन्तमेतदवोचत्-दास्यामो वयं भगवन् अवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्मप्राभृतं धर्माच्छादम्। भगवानाहयस्येदानीं कुलपुत्र कालं मन्यसे। अथ खल्वक्षयमतिर्बोधसत्त्वो महासत्त्वः स्वकण्ठादवर्ताय शतसहस्रमूल्यं मुक्ताहारमवलोकितेश्वराय बोधिसत्त्वाय महासत्त्वाय धर्माच्छादमनुप्रयच्छति स्म-प्रतीच्छ सत्पुरुष इमं धर्माच्छादं ममान्तिकात्। स न प्रतीच्छति स्म। अथ खल्.. 2014. 9. 4.
반응형