본문 바로가기
반응형

산스끄리뜨 아미타경12

산스끄리뜨(범어원문) 아미타경공부-1 सुखावतीव्यूहः ॥ नमः सर्वज्ञाय ॥ एवं मया श्रुतम् । एकस्मिन्समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैरभिज्ञाताभिज्ञातैः स्थविरैर्महाश्रावकैः सर्वैरर्हद्भिः । तद्यथा स्थविरेण च शारिपुत्रेण महामौद्गल्यायनेन च महाकाश्यपेन च महाकप्फिणेन च महाकात्यायनेन च महाकोष्ठिलेन च रेवतेन च चूडपन्थकेन च नन्देन चानन्देन च राहुलेन च गवांपतिना च भरद्वा.. 2016. 7. 31.
산스끄리뜨 아미타경공부-2 2 तत्र खलु भगवानायुष्मन्तं शारिपुत्रमामन्त्रयति स्म । अस्ति शारिपुत्र पश्चिमे दिग्भाग इतो बुद्धक्षेत्रात्कोटिशतसहस्रं बुद्धक्षेत्राणामतिक्रम्य सुखावती नाम लोकधातुः । तत्रामितायुर्नाम तथागतो ऽर्हन्सम्यक्संबुद्ध एतर्हि तिष्ठति ध्रियते यापयति धर्मं च देशयति । तत्किं मन्यसे शारिपुत्र केन कारणेन सा लोकधातुः सुखावतीत्युच्यते । तस्यां खलु पुनः शारिपुत्र सुखावत्यां लोकधातौ नास्ति सत्त्वानां कायदुःखं न च.. 2016. 7. 31.
산스끄리뜨 아미타경공부-3 पुनरपरं शारिपुत्र सुखावती लोकधातुः सप्तभिर्वेदिकाभिः सप्तभिस्तालपङ्क्तिभिः कङ्कणीजालैश्च समलंकृता समन्ततो ऽनुपरिक्षिप्ता चित्रा दर्शनीया चतुर्णां रत्नानाम् । तद्यथासुवर्णस्य रुप्यस्य वैडुर्यस्य स्फटिकस्यएवंरूपैः शारिपुत्र बुद्धक्षेत्रगुणव्यूहैः समलंकृतं तद्बुद्धक्षेत्रम् ॥३॥ 뿌나라빠람 샤리뿌뜨라 수카와띠 로까다뚜ㅎ 삽따비르웨디까비ㅎ 삽따비스딸라빵끄띠비ㅎ 낑끼니잘라이스짜 사말랑끄리따 사만따또 아누빠띡칩따 찌뜨라 다르샤니야 짜뚜르남 라뜨나남. 따드야타 수와르나스야 루쁘야스야 와이두르야스야 스파.. 2016. 7. 31.
산스끄리뜨 아미타경공부-4 पुनरपरं शारिपुत्र तत्र बुद्धक्षेत्रे सन्ति हंसाः क्रौञ्चा मयूराश्च । ते त्रिष्कृत्वो रात्रौ त्रिष्कृत्वो दिवसस्य संनिपत्य संगीतिं कुर्वन्ति स्म स्वकस्वकानि च रुतानि प्रव्याहरन्ति । तेषां प्रव्याहरतामिन्द्रियबलबोध्यङ्गशब्दो निश्चरति । तत्र तेषां मनुष्याणां तं शब्दं श्रुत्वा बुद्धमनसिकार उत्पद्यते धर्ममनसिकार उत्पद्यते संघमनसिकार उत्पद्यते । तत्किं मन्यसे शारिपुत्र तिर्यग्योनिगतास्ते सत्त्वाः । न .. 2016. 7. 31.
반응형