본문 바로가기
반응형

산스끄리뜨 아미타경12

산스끄리뜨 아미타경 공부-9 एवमुपरिष्ठायां दिशि ब्रह्मघोषो नाम तथागतो नक्षत्रराजो नाम तथागत इन्द्रकेतुध्वजराजो नाम तथागतो गन्धोत्तमो नाम तथागतो गन्धप्रभासो नाम तथागतो महार्चिस्कन्धो नाम तथागतो रत्नकुसुमसंपुष्पितगात्रो नाम तथागतः सालेन्द्रराजो नाम तथागतो रत्नोत्पलश्रीर्नाम तथागतः सर्वार्थदर्शो नाम तथागतः सुमेरुकल्पो नाम तथागत एवंप्रमुखाः शारिपुत्रोपरिष्ठायां दिशि गङ्गानदीवालुकोपमा बुद्धा भगवन्तः स्वकस्वकानि बुद्धक्षेत्राणि .. 2016. 7. 31.
산스끄리뜨 아미타경 공부-10 तद्यथापि नाम शारिपुत्राहमेतर्हि तेषां बुद्धानां भगवतामेवमचिंत्यगुणान्परिकीर्तयामि । एवमेव शारिपुत्र ममापि ते बुद्धा भगवन्त एवमचिन्त्यगुणान्परिकीर्तयन्ति । सुदुष्करं भगवता शाक्यमुनिना शाक्याधिराजेन कृतम् । सहायां लोकधातावनुत्तरां सम्यक्संबोधिमभिसंबुध्य सर्वलोकविप्रत्ययनीयो धर्मो देशितः कल्पकषाये सत्त्वकषाये दृष्टिकषाय आयुष्कषाये क्लेशकषाये ॥१८॥ 따드야타삐 나마 샤리뿌뜨라 아하메따르히 떼샴 붇다남 바가와따메와마찐뜨야구난 빠리끼르따야미, 에.. 2016. 7. 31.
산스끄리뜨 아미타경 공부-범어 한글 한문 सुखावतीव्यूहः ॥ नमः सर्वज्ञाय ॥ एवं मया श्रुतम् । एकस्मिन्समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैरभिज्ञाताभिज्ञातैः स्थविरैर्महाश्रावकैः सर्वैरर्हद्भिः । तद्यथा स्थविरेण च शारिपुत्रेण महामौद्गल्यायनेन च महाकाश्यपेन च महाकप्फिणेन च महाकात्यायनेन च महाकोष्ठिलेन च रेवतेन च चूडपन्थकेन च नन्देन चानन्देन च राहुलेन च गवांपतिना च भरद्वा.. 2011. 2. 20.
산스끄리드 아미타경 범어 전문 सुखावतीव्यूहः ॥ नमः सर्वज्ञाय ॥ एवं मया श्रुतम् । एकस्मिन्समये भगवाञ्श्रावस्त्यां विहरति स्म जेतवने ऽनाथपिण्डदस्यारामे महता भिक्षुसंघेन सार्धमर्धत्रयोदशभिर्भिक्षुशतैरभिज्ञाताभिज्ञातैः स्थविरैर्महाश्रावकैः सर्वैरर्हद्भिः । तद्यथा स्थविरेण च शारिपुत्रेण महामौद्गल्यायनेन च महाकाश्यपेन च महाकप्फिणेन च महाकात्यायनेन च महाकोष्ठिलेन च रेवतेन च चूडपन्थकेन च नन्देन चानन्देन च राहुलेन च गवांपतिना च भरद्वा.. 2011. 2. 19.
반응형