본문 바로가기
반응형

산스끄리뜨(범어) 게송28

शान्तिपाठ<샨띠 빠타> ॐ शं नो मित्रः शं वरुणः। शं नो भवत्वर्यमा 옴 샴 노 미뜨라ㅎ. 샴 와루나ㅎ 샴 노 바와뜨와르야마 शं न इन्द्रो बृहस्पतिः शं नो विष्णुरुरुक्रमः। 샴 나 인드로 브리하스빠띠ㅎ 샴 노 위스누루루끄라마ㅎ नमो ब्रह्मणे । नमस्ते वायो । त्वमेव प्रत्यक्षं 나모 브라흐마네 나마스떼 와요 뜨와메와 쁘라뜨약참 ब्रह्मासि । त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि । 브라흐마시 뜨와메와쁘라뜨약참 브라흐마 와디스야미 ऋतं वदिष्यामि । सत्यं वदिष्यामि ।तन्मामवतु । 리땀 와디스야미 사뜨얌 와디스야미 딴마마와뚜 तद्वक्तारमवतु । अवतु माम् ।.. 2013. 11. 8.
부처님의 18가지 명호 सर्वत्ज्ञः सुगतो बुद्भो धर्मराजस्तथागतः । समन्तभद्रो भगवन्मारजल्लोकजिज्जनः ।। षडभिज्ञो दशबलोद्वयवादी विनायकः । मुनीन्द्रः श्रीधनः शास्तामुनिः शाक्यमुनिस्तु यः ।। सः शाक्यसिंहः सर्वथर्सिद्भःशौद्धोदनिशच सः। गौतमस्चाकर्न्धुश्च मायादेवी सुतस्च सः ।। षडभिज्ञः दशबलः अद्वयवादिन्ः विनायकः मुलीन्द्र श्रास्तु मुनिः शाक्यमुनिः शाक्यसिंद्व सर्वाथर्सिद्भः शौद्धोदनिः गौतमः अकबन्धुः मायदेवीसुतः 2010. 11. 7.
가야뜨리 만뜨라- (본 내용은 통도사 범어 연구원에서 학습한 내용으로 관심이 계신 분은 통도사불교대학 범어반으로 오세요.) गायत्रि मन्त्र ॐ भूर्भुवः स्वः तत्सवितुर्वरेण्यं भर्गो देवस्य धीमहि धियो योनः प्रचोदयात् ।। 가야뜨리 만뜨라 옴 부르부와 쓰와ㅎ 따뜨싸비뚜르와렌얌 바르고 데바스야 디마히 디요 요나ㅎ 쁘라쪼다야-ㄸ 욕계와 색계와 무색계에 존재하는 신들을 찬탄하니 눈부신 신의 감화는 깨달음의 빛으로 인도하시네 भूः(부ㅎ/욕계)भुवः(부와ㅎ/색계) स्वः(쓰와ㅎ/무색계) तत्(따뜨/그것) सवितुः(싸비뚜ㅎ/태양신) वरेण्यं(와렌얌/찬탄,숭배) भर्गो(바르고/광채) देवस्य(데바스야/신의) धीमहि(디마히/통찰) धियो(디요/.. 2010. 4. 4.
부처님 बुद्धो राजमणिः सदा विजयते बुद्धं भजे देशकं बुद्धेनाभिहता निशाचरचमु बुद्धाय तस्मै नमः। बुद्धान्नास्ति परायणं परतरं बुद्स्य दासो स्म्यहं बुद्धे चित्तलयः सदा भवतु मे धो बुद्ध मामुद्धर ।। 붇도 라자만니ㅎ 싸다- 위자야떼 붇담 바제 데샤깜 붇데나비하따 니샤-짜라짜무 붇다-야 따스마이 나마ㅎ 붇단나-스띠 빠라-야남 빠라따람 붇다스야 다-소 슴야함 붇데 찓딸라야ㅎ 싸다- 바와뚜 메 바- 붇다 마-묻다라 부처님은 세상의 보석 항상 승리하신다. 깨달음을 보이신 부처님께 경배합니다. 악마의 군대를 물리친 부처님 그분 부처님께 귀의합니다. 부처님보다 더 큰 목표는 없으며 나는 .. 2010. 4. 4.
반응형