본문 바로가기
산스끄리뜨 신묘장구대다라니

신묘장구대다라니

by 돛을 달고 간 배 2009. 10. 28.
반응형

आर्यावलोकितेश्वर महा करुणिक धारणी

아르야-왈로끼떼스와라 마하- 까루니까 다라니

नमो나모 रत्नत्रयाय라뜨나뜨라야-야 नमो나모 आर्यावलोकितेश्वराय아르야-왈로끼떼스와라야 बोधिसत्तवाय보디싿뜨바-야 महा마하 सत्तवाय싿뜨바-야 महा마하- कारुणिकाय 까-루니까-야

सर्व싸르바

भयेसो바예소 त्राणकरय뜨라-나까라야 तस्यम्यों따스얌욤 नमस्कृत्वा나마스끄리뜨바- इममार्यावलोकितेश्वर이맘아르야왈로끼떼스와라 तव따와 निलकण्ट닐라깐타 नमः나마ㅎ

हृदयमवर्तयिस्यमि흐리다야마바르따이스야미 सर्वर्था싸르바르따 सधनां 싸다남सुभं쑤반 अजेयं아제얌 सर्वभूतानां싸르바부따남 भवमर्गमिसुधकं바바마르가미쑤다깜 तद्यथा따드야타-

अलोके알로께 अलोक알로까 मदिलोका마디로까 तिक्रन्ते띠끄란떼 हे हे हेरे헤레 महाबोधिसत्तवा마하보디싿뜨바- स्मर쓰마라 स्मर쓰마라 हृदय흐리다야 कुरु꾸루 कुरु꾸루

कर्म까르마 साधय싸-다야 साधय싸-다야 धुरु두루 धुरु두루 मियान्ते 미얀떼महामियान्ते마하미얀떼 धर다라 धर다라 धरेद्रेस्वार다레드레쓰와-라 चल짤라 चल짤라 मल마라 विमल위말라

अमर 아마라मूर्त무르따 एहोहे에헤헤 लोकेस्वारा로께스와-라- राघ라-가 मिषमि미사미 नसय나싸야 न्वेषमिषमि 느베사미사미नसय나싸야 मोहाचलमिषमि모하-짤라미사미 नसय나싸야

होरुहोरु호루호루 मलहोरु말라호루 हरे하레 पद्मनाभा 빠드마나바-सरसर싸라싸라 सिरिसिरि씨리씨리 सुरुसुरु쑤루쑤루 बुद्धाय붇다-야 बुद्धाय붇다-야 बोधय보다야 बोधय보다야 मैत्रीय마이뜨리야

निलकण्ट닐라깐타 कमस्य까마스야 दर्सनं 다르싸남प्रहृदयमानः바라흐리다야마나ㅎ स्वाहा스와-하- सिद्धाय씯다야 स्वाहा쓰와-하- महा마하- सिद्धाय씯다야 स्वाहा 쓰와(바)-하

सिद्धयोगेस्वाराय씯다요게스와-라-야 स्वाहा쓰와(바)하 निलकण्टाय닐라깐타야 स्वाहा쓰와-(바)하 भरहमुखसिंहमुखाय바라하묵카씽하묵카야- स्वाहा쓰와-(바)하 पद्माहस्ताय빠드마하스따-야 स्वाहा쓰와-(바)하

चक्रयुक्ताय짜끄라욕다야 स्वाहा 쓰와-(바)하सङ्खसब्दनेभोधनाय쌍카싸브다네보디나-야 स्वाहा쓰와-(바)하 महालकोटधराय 마하라꼬타다라야स्वाहा스와-(바)하 पमस्कन्ध빠마스깐다

दिखष्टिकृष्णयिनाय디카스티끄리쉬나이나-야 स्वाहाम्यक्रचर्म 쓰와-(바)함야끄라짜르마 दिवसनाय디바싸나야 स्वाहा쓰와-(바)하

नमो나모 रत्नत्रयाय라뜨나뜨라야-야 नमो나모 आर्यावलोकितेश्वराय아르야-왈로끼떼스와라야 स्वाहा쓰와-(바)하

반응형